नमः अमृतादेव्यै ! !
Manage episode 463663709 series 3606651
१८३० तमे वर्षे राजस्थाने जोधपुरे प्रवृत्ता घटना एषा । अद्यापि राजस्थाने बहुत्र भाद्रपदशुक्लदशम्याम् अमृतदेव्याः वीरगाथा पठ्यते गीयते च । भारतसर्वकारस्य अरण्यपरिसररक्षणविभागेन श्रेठाय परिसरसंरक्षकाय 'अमृतदेवीप्रशस्तिः' दीयते । का सा अमृतदेवी ? किं कार्यं च कृतवती इति अस्यां कथायां विद्यते ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This event took place in 1830 in Jodhpur, Rajasthan. Even today, in Rajasthan, the story of Amrita Devi's bravery is read and sung on the tenth day of the Bhadrapada month. The Forest Conservation Department of the Government of India awards the 'Amrita Devi Award' to the best forest protector. Who was Amrita Devi? What did she do? This story explains it.
110 एपिसोडस