A 23 yr old introvert guy discussing what he sees around him.
…
continue reading
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ...
…
continue reading
Listen to Hindi Bible (Old & New Testament)
…
continue reading
Hello I am dipender shakya who is a 18 years old young ENTREPRENEUR, VIDEO CREATOR and a AUTHOR
…
continue reading
शीना की मम्मी रोमा तिहाड़ जेल में सजा काट रही हैं। ऐसा क्या कर दिया है रोमा ने, जो उनकी लव स्टोरी एक क्राइम थ्रिलर बन कर रह गई है? चौदह साल की शीना खोलेगी अपनी डायरी के वो पन्ने, जो आपको ले जाएगा रोमा और कंवलजीत की धमाकेदार, क्राइम से सराबोर प्रेम कहानी के रोलर-कोस्टर सफर पर... इस काल्पनिक कहानी को हिंदुस्तान की एक्सेक्यूटिव एडिटर जयंती रंगनाथन ने लिखा और होस्ट किया है ये पॉडकास्ट लाइव हिंदुस्तान की प्रस्तुति है।
…
continue reading
Welcome to the world of Hindi audio stories new and old, written by some of the finest Hindi authors. Enjoy the timeless stories and the superior quality audio of Kissa Kahani! क़िस्सा कहानी पॉडकास्ट पर सुनिए नई पुरानी चुनिंदा हिंदी लेखकों द्वारा लिखी अत्यंत रोचक हिंदी कहानियाँ. किस्सा कहानी की दुनिया में मनोरंजन है, अपनापन है, थोड़ा पागलपन भी, बहुत सारे किरदार, अनगिनत अनुभव और एक प्रयास आपकी भाषा को आपके क़रीब लाने का. आनंद लें!
…
continue reading
Preaching the Bible Truths.
…
continue reading
हम यहां पर डरावनी भूतिया कहानी आप लोगों को सुनाते हैं, इसके अलावा हम यहां पर विभिन्न रहस्यमई घटनाओं और विज्ञान से संबंधित पॉडकास्ट भी करते हैं. आप हमें हमारे ईमेल ऐड्रेस sugan@facttechno.in पर ईमेल कर सकते हैं. या फिर हमारे यूट्यूब चैनल Ajab Gajab Story को सब्सक्राइब कर सकते हैं. हमारे चैनल का लिंक https://youtube.com/c/AjabGajabStorySugan09 Follow us on Our official website https://facttechno.in
…
continue reading
Baate Jo Hone Cahiye ! Support this podcast: https://podcasters.spotify.com/pod/show/harsh-sharma29/support
…
continue reading
***Winner of Best Storytelling Fiction Podcast 2022 by Hubhopper*** Kahani Jaani Anjaani is a Hindi Stories (kahaani) podcast series narrated by theatre and voiceover artist, Piyush Agarwal. Following the mission of making sure no stories get lost he takes you to the world of Beautiful Hindi narrations & emotions. So stay tuned for new and old Hindi stories - every Friday! His weekly dramatized narrations of lesser known stories from popular authors like Premchand, Bhishm Sahani, Mannu Bhand ...
…
continue reading
कदाचित् चरकाचार्यः शिष्यैः सह ग्रामप्रदेशे सञ्चरन् कस्यचित् कृषिक्षेत्रे एकम् अपूर्वं सस्यम् अपश्यत् । कश्चित् शिष्यः उत्साहेन पर्णकाण्डमूलानां सङ्ग्रहणाय यदा उद्यतः तदा चरकाचार्यः तं निवार्य सस्यादीनां सङ्ग्रहाय क्षेत्रस्वामिनः अनुज्ञा प्राप्तव्या इति अवदत् । लोकोपकराय सस्यसङ्ग्रहणाय कस्यापि अनुज्ञा प्राप्तव्या नास्ति इति राजाज्ञा अस्ति खलु इति शि…
…
continue reading
कदाचित् समुद्रे झञ्झावातप्रहारं प्राप्तायाः महानौकायाः जनान् रक्षितुम् कश्चित् युवकः मातरम् अनुज्ञा याचते । षड्भ्यः वर्षेभ्यः पूर्वं समुद्रप्रयाणाय निर्गतः तस्य पतिः न प्रत्यागतः इति कारणतः पुत्रं कथं प्रेषयामि इति चिन्तयति माता । किन्तु सः कथञ्चित् मातरं समाधाय अनुज्ञां प्राप्य च चातुर्येण नौकां चालयन् महानौकासमीपं गत्वा तत्रत्यान् सर्वान् तीरं प्…
…
continue reading
कस्मिंन्श्चित् प्रासादे काचित् सेविका राज्ञः शय्यागृहस्य स्वच्छतासमये राज्ञः मृदुलां स्थूलां शय्यां दृष्ट्वा शयनसुखानुभवेच्छया शय्याम् आरूढवती । महान्तं हितानुभवे प्राप्ते अचिरात् एव तया निद्रा प्राप्ता । अल्पे एव काले राजा राज्ञी च तत्र आगतौ । शयानां सेविकां दृष्ट्वा राज्ञः कोपः नितरां प्रवृद्धः । राजा कशाम् आनाय्य प्राहारम् आरब्धवान् । सेविका हसि…
…
continue reading
साधारणतया ज्येष्ठैः चिन्त्यते यत् अपूर्वा सिद्धि केवलं तरुणैः एव प्राप्तुं शक्या, वयोज्येष्ठाः किं वा कुर्युः इति । तरुणाः चिन्तयन्ति यत् ज्येष्ठानां जीवनानुभवः विवेचनशक्तिः च अपारा । अतः तैः एव विशिष्टा सिद्धिः सम्पादयितुं शक्या इति । कथायाम् अस्यां कश्चन प्रवचनकारः वदति यत् - ‘वस्तुतः दैहिकवयसः, सिद्धेः च न विशेषसम्बन्धः । केचन तारुण्ये एव अनासक्…
…
continue reading
कुरुक्षेत्रयुद्धानन्तरं द्वारकां प्रति प्रस्थितेन श्रीकृष्णेन मार्गे महर्षिः उत्तङ्कः मिलितः । वादविवादयोः अनन्तरं मुनिः भगवतः यथार्थं स्वरूपं ज्ञात्वा विश्वरूपं दर्शयितुं प्रार्थयते । विश्वरूपं दृष्टवान् हृष्टः च मुनिः कृष्णं स्तोत्रैः तोषयति । कृष्णः 'वरं याच' इति यदा वदति तदा मुनिः 'अस्यां मरुभूमौ यदा अहम् अपेक्षां कुर्यां तदा जलं प्रत्यक्षीभवतु…
…
continue reading
सद्योविवाहितः युवकः पत्न्या सह यदा समुद्रयात्रां कुर्वन्नासीत् तदा हठात् झञ्झावातः समुत्पन्नः । सर्वे प्रयाणिकाः भीतवन्तः देवं रक्षणार्थं प्रार्थितवन्तः च । किन्तु सः युवकः निश्चिन्ततया उपविष्टः आसीत् । तं दृष्ट्वा पत्नी 'कथं निश्चिन्ततया तिष्ठति?’ इति पृच्छति । झटिति सः उत्थाय कोषात् खड्गम् आकृष्य पत्न्याः शिरसः उपरि गृहीत्वा पृच्छति भवती भीता वा …
…
continue reading
सर्वविधानि आनुकूल्यानि भोगसाधनानि च सन्ति चेदपि कस्यचित् धनिकस्य जीवने सन्तोषस्य अभावः आसीत् । कदाचित् स्वनगरं प्रति आगतवते संन्यासिने स्वस्य दुःखं निवेदयति । तदा संन्यासी दर्शयति यत् केवलं धनसङ्ग्रहणमात्रेण सन्तोषः न प्राप्यते । धनस्य वितरणं करणीयम् । दीनानां सेवा करणीया । परोपकारः चिन्तनीयः । तस्मात् अपारः सन्तोषः प्राप्स्यते इति । तस्मात् दिनात्…
…
continue reading
कश्चन युवकः पर्वते स्थितं संन्यासिनं द्रष्टुं पर्वतारोहणं कर्तुमारब्धवान् । यदा सूर्यास्तः जातः अन्धकारकारणेन अग्रे गन्तुं बिभ्यन् तत्रैव स्थितवान् । हस्तेन दीपं गृहीत्वा उपरि गच्छन्तं कञ्चन वृद्धम् अनुसृत्य उपरि आगत्य पृच्छति 'लघुदीपं स्वीकृत्य अन्धकारे कथं गच्छति?’ इति । तदा सः वृद्धः वदति -’अग्रे गमनाय हस्ते दीपः, पादयोः प्रकाशः भवति चेत् अन्यत्…
…
continue reading
पूर्वम् अनुशिर्वः नाम्नः पर्शियादेशस्य राज्ञः आस्थानवैद्यः 'बुर्जोयः' भारतपर्वतप्रदेशात् 'सञ्जीविनी' नामकम् ओषधिसस्यम् आनेतुं प्रस्थितवान् । भारते पर्वतप्रदेशेषु सर्वत्र तेन अन्विष्टेSपि कुत्रापि तत् सस्यं न लब्धम् इति कारणतः यदा सः प्रतिगन्तुम् उद्यतः तावता कश्चन पण्डितः तेन मिलितः । पण्डितः उक्तवान् - ‘सञ्जीविनिसस्यं पर्वते प्राप्येत इत्येतत् किञ…
…
continue reading
कदाचित् केचन दुष्टाः एकतन्त्रीं वादयन्तं कृष्णस्य परमभक्तं पाषाणैः प्रहरन्तः आसन् । प्रहारजन्यां वेदनाम् असहमानः सः भक्तः कृष्णस्य रक्षणं प्रार्थितवान् । भक्तस्य आर्तरवं सोढुम् अशक्नुवन् कृष्णः भोजनस्य मध्ये एव उत्थाय भक्तस्य रक्षणाय प्रस्थितवान् । किन्तु यावत् तत्समीपं गतवान् तावता सः भक्तः पाषाणान् स्वीकृत्य तान् दुष्टान् प्रहर्तुम् उद्यतः । सः स…
…
continue reading
कञ्चित् ग्रामम् आगतवते भगवते बुद्धाय तत्रत्याः जनाः सर्वविधां व्यवस्थां कल्पितवन्तः । तत्र कश्चित् जयः नाम बालः सर्वं महता कुतूहलेन अपश्यत् । बुद्धस्य मदहासपूर्णं मुखं बालस्य मनः अहरत् । बुद्धस्य उपदेशः निरन्तरं प्रवृतः । प्रस्थानोद्यताय बुद्धाय जनाः किमपि उपायनं यथाशक्ति समर्पयन्तः आसन् । सः बालः किमपि दातुम् अशक्नुवन् अञ्जलिमितां मृत्तिकां गृहीत्…
…
continue reading
कयाचित् महिलया स्वप्ने आपणिकत्वेन स्थितः भगवान् दृष्टः । कीदृशानां वस्तूनां विक्रयणं भवति इति महिलया पृष्टे भगवान् वदति यत् सर्वमपि लभ्यते बीजरूपेण । तत् उप्त्वा पोषणं कृतं चेत् गच्छता कालेन फलानि प्राप्यन्ते इति । स्वप्नतः जागरिता महिला चिन्तयति - ‘स्वप्ने भगवान् येषां बीजानां विषये अवदत् तानि बीजानि जीवने मया अन्यैः च प्राप्तुं शक्यनि एव । एतत् त…
…
continue reading
कदाचित् मुक्तिप्राप्तीच्छवे ज्येष्ठाय कश्चन गुरुः - 'आशाव्यामोहादयः यावत् अस्मदन्तः स्युः तावत् प्रापञ्चिकबन्धनं स्यात् एव । अतः अन्तर्मुखतां प्राप्य अशादित्यागाय निरन्तरं श्रमः करणीयः । अशादिबन्धमोक्षतः जीवनं बाह्यसम्पर्कहीनं भविष्यति । एतदेव मोक्षं प्रातुं प्रथमं सोपानम् । आशाबाहुल्यं क्रमशः न्यूनीकृतं चेत् क्षणिकलाभचिन्ता अपगच्छेत् । तदा जीवने व…
…
continue reading
वयं सर्वे ईश्वरचन्द्रविद्यासागरं जानीमः एव । बाल्ये दरिद्रतायाः कारणेन सः शालां गन्तुम् अशक्नुवन् अन्येभ्यः बालेभ्यः अक्षराणि विज्ञाय अक्षराभ्यासं कृत्वा उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् । पिता उपवासादिकम् आचरन् पुत्रं विद्यालयं प्रति प्रेषितवान् । ग्रामविद्यालयस्य अध्ययनानन्तरं सः नगरीयविद्यालये सर्वेषां साहाय्येन विद्यार्…
…
continue reading
कश्चन गुरुः यानि कार्याणि पूर्वं करोति स्म तान्येव कार्याणि ज्ञानोदयप्राप्तेः अनन्तरमपपि करोति स्म । एतत् दृष्ट्वा कश्चन तरुणः पृच्छति - ‘भवतः ज्ञानोदयः अभवत् इत्येतत् कथं सत्यम्?’ इति । तदा गुरुः उपदिशति - ‘ज्ञानोदयात् पूर्वं कर्तव्यबुद्ध्या कार्यं क्रियते स्म । इदानीं तु आत्मतृप्त्यर्थं कार्यं करोमि । आत्मतृप्त्यै यत्र कार्यं क्रियते तत्र महान् आ…
…
continue reading
कदाचित् राज्ञा सयाजिरावेण विदेशयात्रासमये स्वस्य आप्तसहायकत्वेन परिशुद्धः न्यायाधीशः शिन्देवर्यः नीतः । राजा पेरिस्नगरे सुवर्णापणे बहूनि आभरणानि क्रीतवान् इति कारणतः तस्य आपणस्य प्रतिनिधिः आगत्य शिन्देवर्याय उपायनं दातुं प्रयतते, किन्तु शिन्देवर्यः तन्निराकरोति । तर्हि भवतः परिशुद्धं व्यवहारं महाराजं वदामि इति यदा वदति प्रतिनिधिः, तदपि निराकरोति शि…
…
continue reading
कश्चन तरुणः विद्याभ्यासं समाप्य आत्मानं महाज्ञानिनम् मत्वा यत्र यत्र गच्छति सर्वत्रापि गर्वेण पृच्छति 'मत्समः विद्वान् भवता कोऽपि किं दृष्टः?’ इति । तत् ज्ञात्वा बुद्धः पण्डितवेषं धृत्वा युवकस्य समीपम् आगतवान् । सम्भाषणावसरे बुद्धेन उक्तं -’विद्वान् वादं करोति, ज्ञानी आत्मनः शासनं करोति।' तत् कथनं तरुणे परिणामम् अजनयत् । ज्ञानी कथं आत्मशासनं करोति …
…
continue reading
कदाचित् कश्चन युवकः साक्रेटीसम् उपसर्प्य यशस्वितायाः रहस्यं पृच्छति । अनन्तरदिने साक्रेटीस् दर्शयति यत् - 'यशस्विता परिश्रमम् अपेक्षते, सङ्घर्षप्रवृत्तिम् अपेक्षते । श्रद्धा, प्रयत्नः, परिश्रमः, सङ्घर्षप्रवृत्तिः इत्येते एव यशस्विताप्राप्तेः उपायाः । एतेषु यदि एकः अंशः न स्यात् तर्हि यशस्विता न प्राप्येत' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष…
…
continue reading
अलेक्साण्डरः गुरुं नमस्कृत्य 'भारतं जेतुं कृपया आशिषा अनुग्रहीतव्यः अहम्' इति यदा अवदत् तदा गुरुः अरिष्टाटलः क्षणकालं मुखं निर्निमेषं दृष्ट्वा वदति यत् 'भारतं जेतुं सर्वथा न शक्यम् । वस्तुतः भारतत्वं भवति तत्रात्यायाम् आध्यात्मिकतायाम् । सा च तत्रत्यान् निःस्पृहान् संन्यासिनः अवलम्बते । अजय्याः ते । भारतस्थान् देशान् जयन् एव भारतीयं वैशिष्ट्यम् अवग…
…
continue reading
कदाचित् कस्यचित् भिक्षोः मनसि आगतानां सन्देहानाम् उत्तरम् अदत्त्वा बुद्धः केवलं मन्दाहासं प्रकटयति । तदा भिक्षुः वदति यत् अत्रापि उत्तरं न लभ्यते, लौकिकजीवनं प्रत्येव गमिष्यामि अहम् इति । तदा बुद्धः - 'जीवस्य सत्ता वादं न अवलम्बते । भवन्मनसि आगतानां प्रश्नानामुत्तरं गच्छता कालेन गुरुमुखात् ग्रन्थाध्ययनात् वा प्राप्येत । तर्कमार्गः अन्यः, निर्वाणमार…
…
continue reading
कश्चन धनिकः भक्तः बहुमूल्यकं राङ्कवं यत् श्रीकृष्णबोधानन्दनाम्ने संन्यासिने उपायनीकृतवान् आसीत् तत् राङ्कवं स्वामी पार्श्वे स्थिताय विदुषे दत्तवान् । एतत् धनिकाय न अरोचत इति ज्ञात्वा स्वामी राङ्कवं धनिकाय प्रत्यर्पयितुं विद्वांसम् असूचयत् । राङ्कवस्य प्रतिस्वीकरणम् अनिच्छन्तं धनिकं प्रति स्वामी वदति - ॑'इदं न मम' इति बुद्ध्या यत् दीयेत तस्य उपयोगः …
…
continue reading
कालपुरनाम्नि राज्ये विशेषनियमः आसीत् यत् यः राजा भवेत् सः षडेव वर्षाणि राजत्वसुखम् अनुभवेत् । तदनन्तरं सरोवरस्य अपरस्मिन् तीरे स्थिते घोरारण्ये सः परित्यज्यते स्म । राज्यात् निर्गमनावसरे केचन राजानः बहुधा आक्रन्दन्ति स्म, विलपन्ति स्म । एवं राज्यात् च्युतः कालेश्वरनामा कश्चन राजा अरण्यं प्रति गमनसमये हसनमुखः सन् उत्साहेन अरण्यदिशि पदानि अस्थापयत् ।…
…
continue reading
भगवन्तं साकारत्वेन निर्दिश्य प्रार्थनां कुर्वन्तं कञ्चन ग्रामीणकृषिकं कश्चन पण्डितः शास्त्रीयं प्रार्थनाक्रमं बोधयति । अनन्तरदिने पण्डितेन उपदिष्टं प्रार्थनाक्रमं स्मर्तुम् अशक्नुवन् सः कृषिकः नितरां परितप्तः भवति । रात्रौ पण्डितस्य स्वप्ने देवः प्रत्यक्षीभूय वदति - 'कृषिकः स्वीयक्रमम् अनुचितम् इति मन्यते । त्वया बोधितः क्रमः तेन न स्मर्यते । नितरा…
…
continue reading
लोके जनाः स्वानुभवानुरूपानेव शास्त्रोपदेशान् गृह्णन्ति इत्यस्य उदाहरणं भवितुमर्हति इयं कथा । कदाचित् तीर्थयात्रां कुर्वन्तौ सुहृदौ मार्गभ्रष्टौ भूत्वा क्षुद्बाधया इतस्ततः अटित्वा अन्ते कस्मिंश्चित् ग्रामे देवपूजानिमित्तं परिकल्पितार्थं भोजनार्थम् उपविष्टवन्तौ । भोजनसमये जनैः उक्तं श्लोकं श्रुत्वा तयोर्मध्ये एकः चिन्तयति यत् भोजने विरलतया लब्धे न अध…
…
continue reading
कदाचित् राजगृहनगरे भिक्षाप्राप्त्यर्थं सञ्चरत्सु केषुचित् बुद्धशिष्येषु कश्यपः इति कश्चन अन्यतमः शिष्यः मन्त्रविद्याबलात् स्तम्भस्य उपरि स्थापितं स्वर्णपूर्णं चन्दनकरण्डकं प्राप्तवान् । वृत्तं ज्ञात्वा बुद्धः असन्तुष्टः सन् कश्यपं वदति यत् तत् त्वदीयं न, तस्य प्राप्त्यर्थं कृतः प्रयासः अधोगतिं निरूपयति इति । सामर्थ्यातिशये प्रदर्शिते कथम् अधोगतिं न…
…
continue reading
कदाचित् प्रभाकरः नामा कश्चन गृहस्थः शङ्काराचार्यं दृष्ट्वा प्रार्थयते यत् तस्य द्वादशवर्षीयं जडबुद्धिपुत्रं आशीर्वादेन अनुगृह्य अस्य जडबुद्धितां निवारयतु इति । शङ्काराचार्यः बालकेन सह सम्भाषणं कृत्वा ज्ञातवान् यत् एषः महात्मा अस्ति इति, अपि च पुत्रं मया सह प्रेषयतु इति वदति । पितुः अनुज्ञां प्राप्य शङ्कराचार्येण सह निगर्तः सः बालकः गच्छता कालेन महा…
…
continue reading
कदाचित् वयं चिन्तयामः यत् 'अहम् एकाकी अस्मि' इति । अस्यां कथायाम् अपि पुत्रः तथैव चिन्तयति । किन्तु पिता निदर्शनेन दर्शयति यत् जीवने कोऽपि कदापि न एकाकी । भगवान् सदा अस्माभिः सह स्थित्वा अस्मान् रक्षति । सः एव अस्मान् कष्टकाले तारयिष्यति इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Sometim…
…
continue reading
जगद्देवः इति कश्चन राजा प्रभूतां सम्पत्तिं सम्पादयितुं सर्वदा युद्धे रतः भवति । जगत् एव जेतव्यम् इति तस्य इच्छा । कदाचित् कश्चन संन्यासी आगत्य सुन्दरैः उदाहरणैः राजानं दर्शयति यत् कथं समग्रा भूमिः सम्पत्तिः वा भोक्तुं न शक्यते । अपि च जगदेव जेतव्यमिति मूर्खता अस्ति । राज्ञः आद्य कर्तव्यं भवति यत् जनानां शन्तिं, समृद्धिं, सुखं च चिन्तयेत् । तदनन्तरं…
…
continue reading
कदाचित् गुरोः प्रवचनानन्तरं शिष्येण आनन्देन मया देवः दृष्टः इति कथिते अन्ये शिष्याः हसन्ति । एवमेव बहुवारं प्रवृत्ते, एकस्मिन् दिने गुरुः वदति यत् - 'पुनः देवः दृश्यते चेत् गुरुत्वप्राप्तितः पूर्वं किं किं पापकार्यं कृतं मया इति त्वया प्रष्टव्यम् । तदा एव भवता देवः दृष्टः इत्येतत् प्रमाणितं भवेत्‘ इति । अनन्तरदिने तेन देवः दृष्टः इति निरूपितं भवति …
…
continue reading
सर्वे अपि अपत्यस्य जन्मदिनं निमित्तीकृत्य किमपि उपायनं यच्छन्ति । तत् सर्वं लौकिकम् उपयानं भवति प्रायशः । अस्यां कथायां पुत्र्याः जन्मदिननिमित्तं पिता तिस्रः पेटिकाः ददाति । किं भवितुम् अर्हति तासु पेटिकासु ? कीदृशानि उपायनानि ? लौकिकानि वा तत्त्वबोधकानि वा ? आगच्छन्तु कथां शृण्मः । वयम् अपि तादृशानि उपायनानि एव बालेभ्यः दातुं प्रयत्नं कुर्मः (“केन…
…
continue reading
अस्यां कथायां कश्चन आचार्यः मनोबलस्य महत्त्वं छात्रेभ्यः बोधयति । सिंहः गजवत् न महाशक्तिमान्, उष्ट्रवत् न अत्युन्नतः, शृगालवत् न महाबुद्धिमान्, चित्रकवत् अधिकवेगेन न धावितुं शक्तोति, गरुडवत् अत्युन्नते स्थले डयने असमर्थः, तथापि सः मनोबलेन वनस्य राजा अस्ति । मनोबलं सर्वबलातिशायि । शरीरस्य सर्वाणि अङ्गानि अपि यत्र असफलानि तत्र मनोबलम् एकम् एव अस्माकम…
…
continue reading
समुद्रतीरे पार्श्वे स्थितं पेयं स्तोकं स्तोकं पिबन्तं कञ्चन युवकम्, अपि च तस्य मूर्ध्नि हस्तं प्रसारयन्तीं काञ्चन महिलां दृष्ट्वा भद्रपुरुषः अचिन्तयत् यत् सः युवकः मद्यपः, सा च महिला प्रेयसी गणिका स्त्री इति । तावता समुद्रतः 'रक्षत रक्षत' इति चीत्कारं श्रुत्वा सः युवकः झटिति समुद्रं प्रविश्य परित्राणकार्यम् आरभ्य भद्रपुरुषेण सह सर्वान् रक्षितवान् …
…
continue reading
'ज्येष्ठाः नन्तव्याः' इति आचारः लोके अस्ति । स्नेहं, विश्वासं, आत्मीयतां च वर्धयित्वा सुरक्षाकवचं निर्माति नमस्कारः । इयं कथा तस्य उदाहरणं भवितुम् अर्हति । कुरुक्षेत्रयुद्धे यदा भीष्मः युद्धे पाण्डवान् हनिष्यामि इति घोषणम् अकरोत् तदा कृष्णस्य वचनानुसारं मध्यरात्रे एव द्रौपदी भीष्मावासं प्राप्य नमस्कृतवती । नमस्कुर्वतीं पौत्रवधूं दृष्ट्वा भीष्मः सह…
…
continue reading
कदाचित् कश्चन राजा स्वस्य चित्रं लेखयितुम् ऐच्छन् अत्युत्तमं चित्रकारम् अन्वेष्टुम् आदिशति लभते च । यदा राजा चित्रकाराय स्वस्य इच्छां कथयति, तदा सः 'कियन्मूल्यकं चित्रं लेखनीयम्' इति पृच्छति । कुतूहली सः राजा अल्पमूल्यके चित्रे किं भवति, अधिकमूल्यके चित्रे किं भवति इति पृच्छति । तदा तस्य उत्तरं किं ददाति इत्यादि सर्वं कथां श्रुत्वा जानीयाम । (“केन्…
…
continue reading
कदाचित् कश्चन पण्डितः नद्यां स्नानं कुर्वन् कञ्चन श्रेष्ठतत्त्वयुतश्लोकम् यदा उच्चारितवान् तदा वस्त्रप्रक्षालानाय आगतवती काचित् महिला हसितवती । ग्राममुख्यः यदा महिलाम् आनाय्य किमर्थं पण्डितं अपमानितवती इति पृष्टे, 'अपमानं न कृतवती । लोके अन्यानि अपि श्रेष्ठानि तत्त्वानि सन्ति' इत्युक्त्वा तानि कानि इति विवृणोति । कथां श्रुत्वा ज्ञास्यामः यत् एकैकः …
…
continue reading
कदाचित् महापराक्रमी सम्राट् अशोकः साम्राज्यविस्तरणाय दण्डयात्रां कुर्वन् विजयपुरीम् आक्रम्य तस्य शान्तिप्रियराजं वीरसेनं पराजित्य कारागारे स्थापितवान् । कदाचित् अवगुण्ठनधारिणी काचित् महिला आगत्य स्वीयभूमिं सम्पत्तिं च वशीकृत्य, पतिं कारागारे निक्षिप्तवन्तं विरुद्धं न्यायं याचितवती । कः सः? इति अशोकेन पृष्टे, सा अवगुण्ठनम् अपनीय वदति - सः भवान् एव …
…
continue reading
कदाचित् सम्राट् श्रोणिकः भगवन्तं बुद्धं दृष्ट्वा पृच्छति - ‘सर्वविधानि सुखानि चेदपि कथं मनः प्रसन्नं न भवति इति । तदा बुद्धः वदति - ‘चापल्यत्यागः, विलासिजीवने अल्पप्रवृत्तिः, भोगसाधनानाम् उपयोगे न्यूनतासम्पादनम्, दयास्नेहादीनाम् अवलम्बनं, यावत् प्राप्येत तावता सन्तुष्टिः, दानशीलता इत्यादयाः अंशाः अवलम्बिताः चेत् प्रासादे अपि सन्तोषः प्रातुं शक्यः' …
…
continue reading
कदाचित् महानौकायाम् उत्पन्नायाः समस्यायाः परिहारम् अनवगच्छन्तः तन्त्रज्ञाः असहायकतां दर्शितवन्तः । तावता व्यवस्थापकेन आनीतः कश्चन विशेषतन्त्रज्ञः अनुभवी वृद्धः, अल्पेन कालेन दोषं परिहृतवान् । तेन सर्वैः यन्त्रैः कार्यम् आरब्धम् । कौशलस्य मूल्यमपि अधिकम् इति ज्ञात्वा सः व्यवस्थापकः दशसहस्ररूप्यकाणि विशेषज्ञाय दत्त्वा प्रेषितवान् । (“केन्द्रीयसंस्कृत…
…
continue reading
जनपदचिकित्सालयस्य पुरतः उपविश्य शाकविक्रयणं करोति काचित् वृद्धा बिन्नीबाई इति । चिकित्सालये स्थलाभावात् सञ्चारभूमौ शयनं कुर्वतः रोगिणः दृष्ट्वा सन्तापम् अनुभवन्ती सा मुख्यवैद्याधिकारिणं रोगिणां व्यवस्थां कल्पयितुं शक्यते वा इति पृच्छति । धनाभावात् सर्वकारः प्रकोष्ठनिर्माणे अनासक्तः इति ज्ञात्वा सा स्वस्य ग्रामभूमिं विक्रीय, सञ्चितं धनमपि संयोज्य दश…
…
continue reading
सिकन्दरः यदा भारते क्रमणाय उद्यतः तदा तदीयः गुरुः अरिष्टाटलः उक्तवान् यत् भारतीयानां संन्यासिनाम् आशीर्वादं प्राप्य प्रत्यागच्छेत् इति । कदाचित् दण्डयात्रावसरे दश संन्यासिनः सिकन्दरेण प्राप्ताः । तान् दृष्ट्वा सिकन्दरः - ‘अहं प्रश्नान् पृच्छामि । यस्य उत्तरं तीक्ष्णतमम् अस्ति तं हनिष्यामि' इति । ततः किं भवति, कः संन्यासी तीक्ष्णम् उत्तरं ददाति, सिक…
…
continue reading
कदाचित् अमेरिकादेशे वेदान्तविचारप्राचारसमये काचित् पुत्रशोकम् अनुभवन्ती माता स्वामिनं रामतीर्थं दृष्ट्वा विलुप्तस्य आनन्दस्य पुनःप्राप्तेः मार्गं यदा अपृच्छत् तदा स्वामी समीपस्थम् अनाथबालकं दर्शयन् तं स्वपुत्रं मत्वा पालयेत् इति उक्तवान् । तद्विषये सुदीर्घायाः चर्चायाः अनन्तरं सा महिला अङ्गीकृतवती आनन्दमपि प्राप्तवती । निर्धनानाम् अनाथानां च सेवातः…
…
continue reading
कदाचित् केनचित् तरुणेन शिष्यत्वेन स्वीकर्तुं गुरुः प्रार्थितः । शताधिकाः शिष्याः आश्रमे सन्ति इत्यतः तन्निराकरोति गुरुः । यत्किमपि कार्यं करोमि इति यदा वदाति तदा पाकशालायां पेषणादिकार्यं कुरु इति गुरुः वदति । बहूनां वर्षाणाम् अनन्तरं यदा गुरोः अन्तिमकालः सन्निहितः, शिष्यान् अहूय प्राप्तस्य शिक्षणस्य सारं लिखन्तु इति गुरुः वदति । आगच्छन्तु शृण्मः यत…
…
continue reading
Dhangarha, a small village nestled in the dense forests of Jharkhand. There is an old legend prevalent among the people here:"If anyone sees a pair of old, muddy shoes on the forest path at night, do not touch them...or else something will chase you, which you will never be able to escape!"Anil, an avid trekker and YouTuber, thought this legend was…
…
continue reading
Yeh Kahani ek Pan ki Hai, kis tarah Se ek Pan Kisi Ke liye Musi baat Ban Jata Hai. Ye Kahani Aap ko Majboor kar Degi..
…
continue reading
कस्मिंश्चित् वने कश्चित् तक्षकः वृक्षान् कर्तयित्वा, तान् ज्वालयित्वा, कृष्णाङ्गारान् निर्माय विक्रयणं करोति स्म । गच्छता कालेन वनं समाप्तं गतम् । तक्षकः नृपेण मिलित्वा स्वसमस्यां यदा निवेदितवान् तदा राजा महानगरात् बहिः रक्षितं स्वचन्दनवनं तक्षकाय दत्तवान् । चन्दवृक्षस्य मूल्यम् अजानन् सः तक्षकः पूर्ववत् तान् दग्ध्वा कृष्णाङ्गाराणां निर्माणं कृत्वा…
…
continue reading
कश्चन शिष्यः गुरुं पृच्छति यत् - सर्वदा निषिद्धानां एव वस्तूनां स्मरणं भवति । किं करणीयम् इति ? तदा गुरुः वदति - 'निषिद्धविषायाणां चिन्तनमात्रेण न कापि हानिः भवति । किन्तु पुनः पुनः स्मरणात् तेषु प्रवृत्तिः भवेत् इत्यतः सद्विषयाः एव चिन्तनीयाः । तदर्थं सत्कार्येषु प्रवृत्तिः अधिका भवेत् । सद्ग्रन्थान् सच्चरित्राणि च पठनीयानि । सज्जनानां सहवासः अधि…
…
continue reading
वचनानि कागदखण्डाः इव एव भवन्ति । एकस्य मुखात् निर्गताः ते अन्येषां मुखानि कथं प्राप्नुवन्ति इत्यस्य अवगमनमेव दुष्करम् । अत एव यस्य विषयस्य पूर्णज्ञानं अस्माकं न स्यात् तस्य विषये असमीचीनं वचनं कदापि न वक्तव्यम् । एतत् सर्वम् इयं कथा निरूपयति । कथं कस्यचन वृद्धस्य असत्यकथनेन युवकस्य कारागारवासः अभवत् । अन्ते कथं सः वृद्धः स्वदोषम् अवगत्य क्षमायाचना…
…
continue reading
पूर्वं कश्चन योगी अष्ट अपि सिद्धीः प्राप्य अद्भुतकार्याणि प्रदर्शयन् जनेषु महत् आश्चर्यं जनयति स्म । कदाचित् सः 'तिरुवल्लिक्केणी' प्रदेशम् आगत्य मार्गे भूमौ खननं कृत्वा सस्यस्य मूलभागम् उपरि कृत्वा पर्णादियुक्तं भागं गर्ते वपन्तं कञ्चन वृद्धं दृष्ट्वा कीदृशः मूढमतिः त्वम् ? इति पृच्छति । तदा वृद्धः - 'अष्ट सिद्धीः आप्तवान् अपि भवान् क्षुल्लकसिद्धिप…
…
continue reading
आत्मसाक्षात्काराय अपि काचित् अर्हता अपेक्षते इति इयं कथा दर्शयति । कश्चन साधकः आत्मसाक्षात्कारं प्राप्तुम् इच्छन् कञ्चन माहात्मानं मार्गदर्शनं प्रार्थयते । महात्मा प्रतिवर्षं तं परीक्ष्य पुनः जपकरणार्थं प्रेषयति । वर्षत्रयानन्तरं सः साधकः परीक्षायाम् उत्तीर्णतां प्राप्य आत्मसाक्षात्काराय अपेक्षितां योग्यतां निरूपयति । तदनन्तरं सः महात्मा साधकं ब्रह…
…
continue reading
कश्चन कथाकारवृत्तिं कुर्वाणः पिता यदा दिवं गतः तदा तस्य अल्पविद्याः चत्वारः पुत्राः अनाश्रयाः जाताः । कदाचित् राज्ञा तेषां कथाश्रावणाय व्यवस्था कल्पिता । जनानां, राज्ञः, राज्ञ्याः च दर्शनात् तेषां चतुर्णां धैर्यं च्युतं जातम् । एकैकेन एकैकं वाक्यम् एव उक्तम् । वस्तुस्थितिं ज्ञातवती बुद्धिमती राज्ञी तेषां वाक्यानां विवरणं कृत्वा भ्रातॄन् रक्षति । का…
…
continue reading