Artwork

Venkata Ramanan द्वारा प्रदान की गई सामग्री. एपिसोड, ग्राफिक्स और पॉडकास्ट विवरण सहित सभी पॉडकास्ट सामग्री Venkata Ramanan या उनके पॉडकास्ट प्लेटफ़ॉर्म पार्टनर द्वारा सीधे अपलोड और प्रदान की जाती है। यदि आपको लगता है कि कोई आपकी अनुमति के बिना आपके कॉपीराइट किए गए कार्य का उपयोग कर रहा है, तो आप यहां बताई गई प्रक्रिया का पालन कर सकते हैं https://hi.player.fm/legal
Player FM - पॉडकास्ट ऐप
Player FM ऐप के साथ ऑफ़लाइन जाएं!

Surya Slokas - 1.Adhitya Hrudhayam,On Sun God to Fight Depression ,For Mental Strength

5:16
 
साझा करें
 

Manage episode 373084397 series 3266006
Venkata Ramanan द्वारा प्रदान की गई सामग्री. एपिसोड, ग्राफिक्स और पॉडकास्ट विवरण सहित सभी पॉडकास्ट सामग्री Venkata Ramanan या उनके पॉडकास्ट प्लेटफ़ॉर्म पार्टनर द्वारा सीधे अपलोड और प्रदान की जाती है। यदि आपको लगता है कि कोई आपकी अनुमति के बिना आपके कॉपीराइट किए गए कार्य का उपयोग कर रहा है, तो आप यहां बताई गई प्रक्रिया का पालन कर सकते हैं https://hi.player.fm/legal
namassavitrē jagadēka chakṣusē jagatprasūti sthiti nāśahētavē trayīmayāya triguṇātma dhāriṇē viriñchi nārāyaṇa śaṅkarātmanē tatō yuddha pariśrāntaṃ samarē chintayāsthitam । rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥ daivataiścha samāgamya draṣṭumabhyāgatō raṇam । upāgamyābravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥ rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam । yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥ ādityahṛdayaṃ puṇyaṃ sarvaśatru-vināśanam । jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥ sarvamaṅgaḻa-māṅgaḻyaṃ sarvapāpa-praṇāśanam । chintāśōka-praśamanaṃ āyurvardhanamuttamam ॥ 5 ॥ raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam । pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥ sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ । ēṣa dēvāsura-gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥ ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ । mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥ pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ । vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥ ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān । suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥ haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān । timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ'śumān ॥ 11 ॥ hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ । agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥ vyōmanātha-stamōbhēdī ṛgyajuḥsāma-pāragaḥ । ghanāvṛṣṭirapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥ ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ । kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥ nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ । tējasāmapi tējasvī dvādaśātma-nnamō'stu tē ॥ 15 ॥ namaḥ pūrvāya girayē paśchimāyādrayē namaḥ । jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥ jayāya jayabhadrāya haryaśvāya namō namaḥ । namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥ nama ugrāya vīrāya sāraṅgāya namō namaḥ । namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥ brahmēśānāchyutēśāya sūryāyāditya-varchasē । bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥ tamōghnāya himaghnāya śatrughnāyā mitātmanē । kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥ tapta chāmīkarābhāya vahnayē viśvakarmaṇē । namastamō'bhi nighnāya ravayē lōkasākṣiṇē ॥ 21 ॥ nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ । pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥ ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ । ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥ vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha । yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥ phalaśrutiḥ ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha । kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥ pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim । ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥ asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi । ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥ ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavattadā । dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥ ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān । trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥ rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat । sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat ॥ 30 ॥ adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ । niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti ॥ 31 ॥ ityārṣē śrīmadrāmāyaṇē vālmikīyē ādikāvyē yuddhakāṇḍē pañchādhika śatatamaḥ sargaḥ ॥ -- Aditya Hrudayam Read full text in Vignanam App: https://vignanam.page.link/tmPmCCwWz4wbVoV88
  continue reading

238 एपिसोडस

Artwork
iconसाझा करें
 
Manage episode 373084397 series 3266006
Venkata Ramanan द्वारा प्रदान की गई सामग्री. एपिसोड, ग्राफिक्स और पॉडकास्ट विवरण सहित सभी पॉडकास्ट सामग्री Venkata Ramanan या उनके पॉडकास्ट प्लेटफ़ॉर्म पार्टनर द्वारा सीधे अपलोड और प्रदान की जाती है। यदि आपको लगता है कि कोई आपकी अनुमति के बिना आपके कॉपीराइट किए गए कार्य का उपयोग कर रहा है, तो आप यहां बताई गई प्रक्रिया का पालन कर सकते हैं https://hi.player.fm/legal
namassavitrē jagadēka chakṣusē jagatprasūti sthiti nāśahētavē trayīmayāya triguṇātma dhāriṇē viriñchi nārāyaṇa śaṅkarātmanē tatō yuddha pariśrāntaṃ samarē chintayāsthitam । rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥ daivataiścha samāgamya draṣṭumabhyāgatō raṇam । upāgamyābravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥ rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam । yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥ ādityahṛdayaṃ puṇyaṃ sarvaśatru-vināśanam । jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥ sarvamaṅgaḻa-māṅgaḻyaṃ sarvapāpa-praṇāśanam । chintāśōka-praśamanaṃ āyurvardhanamuttamam ॥ 5 ॥ raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam । pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥ sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ । ēṣa dēvāsura-gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥ ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ । mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥ pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ । vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥ ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān । suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥ haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān । timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ'śumān ॥ 11 ॥ hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ । agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥ vyōmanātha-stamōbhēdī ṛgyajuḥsāma-pāragaḥ । ghanāvṛṣṭirapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥ ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ । kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥ nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ । tējasāmapi tējasvī dvādaśātma-nnamō'stu tē ॥ 15 ॥ namaḥ pūrvāya girayē paśchimāyādrayē namaḥ । jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥ jayāya jayabhadrāya haryaśvāya namō namaḥ । namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥ nama ugrāya vīrāya sāraṅgāya namō namaḥ । namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥ brahmēśānāchyutēśāya sūryāyāditya-varchasē । bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥ tamōghnāya himaghnāya śatrughnāyā mitātmanē । kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥ tapta chāmīkarābhāya vahnayē viśvakarmaṇē । namastamō'bhi nighnāya ravayē lōkasākṣiṇē ॥ 21 ॥ nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ । pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥ ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ । ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥ vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha । yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥ phalaśrutiḥ ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha । kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥ pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim । ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥ asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi । ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥ ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavattadā । dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥ ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān । trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥ rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat । sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat ॥ 30 ॥ adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ । niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti ॥ 31 ॥ ityārṣē śrīmadrāmāyaṇē vālmikīyē ādikāvyē yuddhakāṇḍē pañchādhika śatatamaḥ sargaḥ ॥ -- Aditya Hrudayam Read full text in Vignanam App: https://vignanam.page.link/tmPmCCwWz4wbVoV88
  continue reading

238 एपिसोडस

Alle episoder

×
 
Loading …

प्लेयर एफएम में आपका स्वागत है!

प्लेयर एफएम वेब को स्कैन कर रहा है उच्च गुणवत्ता वाले पॉडकास्ट आप के आनंद लेंने के लिए अभी। यह सबसे अच्छा पॉडकास्ट एप्प है और यह Android, iPhone और वेब पर काम करता है। उपकरणों में सदस्यता को सिंक करने के लिए साइनअप करें।

 

त्वरित संदर्भ मार्गदर्शिका