BooksThatSpeak is our effort to help our kids fall and stay in love with books and stories - even if it means that they are listening to the stories instead of reading them. Tune in for audio versions of children's stories in Marathi, Hindi, Gujarati and English.
…
continue reading
Rishton ko nibhana jaante hain..... kuchh yaaddon ko fir taaaza krte h❤❤❤
…
continue reading
It was a boring day and was frustrated like anything so an experimental audio
…
continue reading
It is about social life .Include stories which give moral values
…
continue reading
मार्ग सत्य जीवन सत्य वचन कलीसिया की सेवकाई है। यह उत्तरी भारत में कलीसिया के आध्यात्मिक विकास के लिए मुफ्त संसाधन उपलब्ध कराती है। मा.स.जी. पर पाए जाने वाले सन्देश सत्य वचन कलीसिया के अगुवों द्वारा प्रचार किए गए हैं। आप इन संसाधनों का उपयोग कर सकते हैं, और स्पष्ट करें कि आप मा.स.जी. के संसाधनों का उपयाग कर रहे हैं। Marg Satya Jeevan (MSJ) is a ministry of (SVC). It provides free Hindi resources for the spiritual growth of the church in North India. The sermons on the MSJ website are preached ...
…
continue reading
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ...
…
continue reading
Love is special...feel it❤
…
continue reading
It is all about short conversation between moon and a person who loves moon, stars and sky
…
continue reading
It is a story with good message.
…
continue reading

1
You only live once, but if you do it right, once is enough, get busy living or get busy dying...!!
Saagour
जीते तो सभी हैं, बस थोड़ा सा स्टाइल और Attitude, देखो सब कैसे आपके दीवाने हो जाते हैं, तो सुनते रहिये, मुझे यानी SAAGOUR को, इस Show के अंत तक
…
continue reading
Baaki hai The title says it all
…
continue reading
It all about Capital Market
…
continue reading
Are just for check it
…
continue reading
Analysis of Important News from all Over India.Discuss the all of Aspects of It.
…
continue reading
This story is about three young men and their love triangle, where two friends fall in love with the same girl. How do they choose that girl? Who will have to sacrifice their love? It is as confusing as it sounds, but it is more interesting, and it is serious about one such love triangle story inspired by a famous novel, “Gridah”, written by a famous writer and novel “Sarat Chandra Ji”. So what are you waiting for? Start Listening and Learn about this interesting love triangle only on “Audio ...
…
continue reading
Mi ARM-(Mi Academy of Radio Management): We are South Asia's first broadcast school, designed to train people to fit into various Radio Management roles, whether you want to be an RJ or Program Director, a Producer or Music Manager, all radio dreams lead to ARM. ARM imparts both technical and hand-on experience to participants in every activity related to the broadcasting industry. SPARKLER: It is a term used in radio industry. As the term explains itself, it is a segment carrying light-hear ...
…
continue reading
Kehte hai ishq ka koi naam nhi hota, isliye barbaad hota hai, Badnaam nhi hota. Love can be turned into lust but it lives till you lose your breath.
…
continue reading
“If you want to live a happy life, tie it to a goal, not to people or things.”
…
continue reading
This channel is for a “Sanatana-Hindu-Vedic-Arya”. This is providing education and awareness; not entertainment. This talks about views from tradition and lineage. It will cover different Acharayas talks on Spirituality, Scriptures, Nationalism, Philosophy, and Rituals. These collections are not recorded in professional studios using high-end equipment, it is from traditional teachings environment. We are having the objective to spread the right things to the right people for the Sanatana Hi ...
…
continue reading
This podcast shouldn't exist. Listen to it, if you don't believe me.
…
continue reading
This audiobook is a compilation of teachings by Chanakya, a prominent figure in ancient Indian literature. Among the numerous works of ethics literature in Sanskrit, Chanakya Neeti holds a significant place. It provides practical advice in a succinct style to lead a happy and successful life. Its main focus is to impart practical wisdom for every aspect of life. It emphasizes values like righteousness, culture, justice, peace, education, and the overall progress of human life. This book beau ...
…
continue reading
JAANVI music
…
continue reading
BBC Hindi is part of BBC World Service, best known independent international broadcaster, which reaches to more than 20 million people via Digital, TV, Radio and Social Media. It provides multimedia news content to its audience. Website: www.bbchindi.com (http://www.bbc.co.uk/hindi) Facebook: BBC Hindi (https://www.facebook.com/bbchindi) Twitter: @BBCHindi (http://www.twitter.com/BBCHindi)
…
continue reading
Here i will enter my world of writing
…
continue reading
Hi everyone Welcome to my podcast, I am your narrator Alka jain and I will tell you tales and stories written by famous writers of india. Thankyou . My YouTube Channel Link - https://youtube.com/channel/UCqOV0mgtmLvH1Y3wp2AScSQ Please SUBSCRIBE , Like , Play The videos till end and share with all your friends and family it will help me a lot :) नमस्ते, मेरे पॉडकास्ट में आपका स्वागत है, मैं आपकी कथा वाचिका अलका जैन हूं , मैं आपको भारत के प्रसिद्ध लेखकों द्वारा लिखी गई कहानियाँ सुनआऊंगी। धन्यवाद
…
continue reading
"Sarvshreshth Kahaniyan" by Jai Shankar Prasad is a renowned collection of Hindi short stories that explore emotions, relationships, and societal issues. It delves into various subjects such as love, defeat, and social justice. So, what are you waiting for? Start listening to "Sarvshreshth Kahaniyan" on "Audio Pitara" now. #hindi #shortstories #emotions #relationships #societal #issues #audiopitara #sunnazaroorihai #sarvshreshthkahaniyan
…
continue reading
“Naughty Sassy & Classy” is the show about moments, celebrations and life lessons with Natural health and learning for all age human beings be it Teenagers, Housewife, Doctor, Lawyer, Transgender, Leaders OR Game Changers hosted by Kalpana Dua “Kalpu” – Mrs. Universe India. In this PODCAST she brings topics to uncover all: Zindagi ke har rang har roop har pehlu aur har us lamhe ko aapke saamne lane ki, jiski hume talash hai Talaash hai hume Acchi Sehat ki Talaash hai hume aage badne ki Talaa ...
…
continue reading
Shairy of love , romantic, broken heart
…
continue reading
Welcome to ZedaTek | Your Source for Tech Intelligence. A podcast and blog that's all about exploring the latest in Electronics, Technology, Communication, Radio, and beyond. In these podcasts, we dive into the world of cutting-edge gadgets, ham radio, futuristic innovations, and everything in between. From the latest gizmos, amateur radio tips and tricks, to the most mind-blowing advancements in AI, we cover it all in our episodes. Host - Kshitij Mishra | Ham Radio Call Sign - VU2JDC | Hand ...
…
continue reading
BHAJAN SANDHYA
…
continue reading
Gaming Corner Podcast. Podcast description for Spotify Podcaster on gaming Welcome to the Gaming Corner, the podcast for all things related to gaming! Our show is dedicated to exploring the world of video games and everything that surrounds it. Each episode, we bring you the latest news and reviews, along with in-depth discussions on the hottest topics in the gaming industry. We'll be diving into game design, player behavior, emerging trends, and more, with expert guests and special interviews.
…
continue reading
I have been living a life that's restricted to the walls of my heart. This podcast of mine is for those who have ever been hurt in love, whether mutual or one sided, and felt a pinch of salt in their heart due to the pain that it caused. I am here for you. दर्द देना वो जानते हैं, बाँटना हम। आईये एक नए ज़रिये से हम एक दूसरे से बात करते हैं। मैं आपको सुनाता हूँ कुछ दिल क जज़्बात ताकि आप बदल सकें अपने दिल के हालात।
…
continue reading
a place to feel energised and get better in life.
…
continue reading
Every evening Red FM Pune’s RJ Shrikant dons the role of a rapper and expresses his opinion on things that matter, through one of the greatest weapons that has ever been created – The Microphone.Be it a city specific issue or a news regarding water on Mars any occurrence that falls under purview of sarcasm or rage, is not spared. . The cross-line that goes, “Tu sahi bolta, tu sahi bolta Shrikant!!” has become a part of the common lingo of the city. Every single evening, Punekars await their ...
…
continue reading
हमें ज़िन्दगी में एक दोस्त ऐसा ज़रूर चाहिए होता है जो हमारी problems को सुने और समझे भी, क्यूंकि बिना समझे ज्ञान तो सभी देतें हैं। एक टुकड़ा ज़िन्दगी का, में Ashish Bhusal आपके उस दोस्त की कमी पूरा करना चाहतें हैं। In each episode, Ashish will talk about a common yet pressing issue proposed by you. And he will share a few tips to resolve it. To get your issue featured and resolved on this podcast DM Ashish on Instagram @ashupanti. And to stay updated on Ek Tukda Zindagi ka follow us on FB, IG, T ...
…
continue reading
This is channel is for create health awareness for common people
…
continue reading
Gaa ke Bajaana is RJ Kaavya’s fitrat...and he does it to perfection in this segment. Every day he makes a parody on the flavour of the day. It’s a very popular segment and listeners often call to suggest the topic which needs to be highlighted on Jhampak Item!
…
continue reading
An Alternative | Experimental Rock Band hailing from Himachal Pradesh, India. The band Soul Portrait made its way initially with three of it's members Hitesh, Bhavtosh and Ashwani in the Autumn of 2012. After quite a few months the band felt the need of expanding it's line up which led to the addition of Anirudh, Khushal and Karan to the existing line up. The band primarily focuses on hunting for the most pleasing melodies and sounds. Technicalities have never been the priority of the band, ...
…
continue reading
To talk about you and yourself what you are missing in yourself जो बातें आप किसी से कह नही पाते उनके लिए दिल की बातें दिल से
…
continue reading
Mi ARM-(Mi Academy of Radio Management): We are South Asia's first broadcast school, designed to train people to fit into various Radio Management roles, whether you want to be an RJ or Program Director, a Producer or Music Manager, all radio dreams lead to ARM. ARM imparts both technical and hand-on experience to participants in every activity related to the broadcasting industry. PSA –(Public Service Announcement)- PSA stands for Public Service Announcement. PSA’s are messages in the publi ...
…
continue reading
Welcome to our Audio book "Maharana Pratap," which narrates the entire life story of Maharana Pratap. Maharana Pratap was born on 9th May 1540 in Mewad (Rajasthan). His father's name was Maharana Udai Singh, who had created a legacy for him. Maharana Pratap's childhood was very personal and dedicated. He learned the art of warfare as per his father's instructions and crafted his own political strategy. Maharana Pratap established a supportive system to fight for his country and kingdom after ...
…
continue reading
Din Bhar is a daily news analysis podcast in Hindi language presented by Aaj Tak Radio. It covers issues ranging from Politics and international relations to health, society, cinema and sports. Did your regular prime time debate miss something that really matters to you? Close your day with Din Bhar, wherein we pick four big news stories of the day and analyse them with help of experts in a manner that is easy to understand. दिन भर के शोर के बाद शाम ढल गई है. हमारे यहां आइए. ख़बरों के सबसे अ ...
…
continue reading
In this show you will learn something new and innovative and informative. Thank you
…
continue reading
To knowing something...which is unknow....
…
continue reading
"You Got Prank'd With RJ Mayur" is a series of Prank Calls hosted by RJ Mayur, So listen to it on your own cause - You Got Prank'd With RJ Mayur. Thanks For Coming By.
…
continue reading
Mi ARM-(Mi Academy of Radio Management): We are South Asia's first broadcast school, designed to train people to fit into various Radio Management roles, whether you want to be an RJ or Program Director, a Producer or Music Manager, all radio dreams lead to ARM. ARM imparts both technical and hand-on experience to participants in every activity related to the broadcasting industry. Radio Drama : – Radio drama is a dramatized and completely acoustic performance, broadcasted on radio. As there ...
…
continue reading

1
Raghupati Raghav Raja Ram : रघुपति राघव राजा राम (Original lyrics)
Audio Pitara by Channel176 Productions
"Raghupati Raghav Raja Ram" ek aisa bhajan jo ki hum sab apne bachpan se hi sunte aa rahe hain. Ek aisa bhajan jo shri Ram ji ki mahima aur pooja ko samarpit hai. Iss bhajan mein bhagwan ke vibhinn naamon ke baare mein bataya gaya hai, aur unke mahima ka gungaan kiya gaya hai. Toh abhi shuru kariye sunana ye powerful bhajan aur paiye har prakar ke dukh aur pareshaniyon se mukti sirf "AudioPitara" par. Audio Credits : - Singer : Ishita Gadariya Music : VSN Tiwari Recored by : Nikul Sabalpara ...
…
continue reading
Ghoomne ka man hai !!! Par doston ne plan cancel kar diya, Office se chhutti nahi mil Rahi, mummy papa ne mana kar diya, gf akele nahi jaane de rahi ;-) not to worry... Come with me... On an audible World tour. in association with : Caroler | powered by : Aditya Kashyap podcast Self Help
…
continue reading
Purane Sikke Bechne Wale Ka Number: अगर आप व्हाट्सएप कॉन्टैक्ट फोन नंबर खरीदकर पुराना कॉन्टैक्ट कॉइन चाहते हैं तो आप सही जगह पर हैं। यहाँ पुराने सिक्के और नोट हैं। अगर आप पुराने सिक्कों को बेचना चाहते हैं तो हमसे संपर्क करें। हम आपका पुराना सिक्का खरीद लेंगे। यहां हमने पुराने सिक्के खरीदने वाले का कॉन्टैक्ट नंबर दिया है। आप फोन कॉल और सिक्का खरीदार के साथ व्हाट्सएप चैट के माध्यम से उचित मूल्य पर सिक्का बेच सकते हैं। आपको पुराने सिक्कों की फोटो लेकर व्हाट्सएप (91-7301000283) पर भेजनी है। यहां ...
…
continue reading
नमस्कार दोस्तों , आपका बहुत बहुत स्वागत है हमारे चैनल " iTECH - iNDIA KA TECH PODCAST " में , मैंने यह चैनल मेरे उन सभी दोस्तों के लिए बनाया है जो टेक्नोलॉजी के बारे में अपनी भाषा में जानना चाहते है , " iTECH - iNDIA KA TECH PODCAST " इस चैनल में आपको रोज़ाना कम से कम 3 और जादा से जादा 10 नयी special ऑडिओ मिलेगी जहा मैं कोशिश करूँगा आपको मोबाइल, कंप्यूटर और नयी Technology की दुनिया के बारे में कुछ जरुरी बातें बताने की....
…
continue reading
काशीनगरे निवसन् कश्चन संन्यासी प्रतिदिनं प्रवचनं करोति स्म । तस्य प्रवचनं श्रोतुं सहस्राधिकाः जनाः आगच्छन्ति स्म । केचन पण्डिताः तस्य प्रवचनं श्रोतुं एकदा आगतवन्तः । ते अवदन् यत् तस्य भाषायां असाधुशब्दाः बहवः सन्ति इति । तथापि, एतत् बहवः जनाः श्रद्धया शृण्वन्ति । प्रवचनस्य शक्तिः का इति पृष्टे संन्यासी अवदत् - 'मम भाषा उत्कृष्टा नास्ति इति सत्यम् ।…
…
continue reading
मोहजाले पतितः प्राणी अविवेकपूर्णं निर्णयं करोति । मोहः जीवनस्य प्रगतिकर्तव्यायोः मार्गम् अवरुणद्धि । तादृशी स्थितिः एव अस्यां कथायां कस्यचित् वणिजः माधवस्य । यद्यपि सः श्रमशीलः निर्वञ्चनः परोपकारी च आसीत् मोहजालकारणेन स्वर्गप्राप्तिम् अपि बहुधा निराकरोति । सः विविधानि जन्मानि प्राप्य अपि विवेकस्तु न प्राप्तवान् । किमर्थम् ? कथम् ? इति इमां स्वारस्य…
…
continue reading

1
साडी नेसला बाबा! (Baba in a Sari) - Marathi Stories for Kids #storyweaver #prathambooks
2:19
2:19
बाद में चलाएं
बाद में चलाएं
सूचियाँ
पसंद
पसंद
2:19#booksthatspeak #prathambooks #BabaInASari #fatheranddaughter #साडीनेसलाबाबा! #family #clothing #sarees #fatheranddaughter #books #kids #reading #library #storyweaver One afternoon, Moli and Baba decide to have some fun. Out comes a heap of saris, dazzling in a riot of colours and patterns, for their fashion show. Thanks to Storyweaver for the stor…
…
continue reading
अरण्यवासं कुर्वन्तं धर्मराजं चिरञ्जीवी इति विश्रुतः मार्कण्डेयमहर्षिः धर्मं बोधयन् आसीत् । 'भवादृशः अन्यः चिरञ्जीवी अस्ति वा?’ इति पृष्टे महर्षिः इन्द्रद्युम्ननामकस्य राज्ञः वृत्तान्तं कथयति । सः दानशीलः धर्मपुरुषः राजर्षिः च आसीत् । तेन सहस्रं यज्ञाः कृताः । दानरूपेण प्रदत्तां गवां खुरन्यासैः भूमिः सरोवररूपेण परिणता जाता । बहूनां प्राणिनाम् आश्रयद…
…
continue reading
कदाचित् कक्षायाम् अध्यापकः छात्रान् बोधयति यत् कापि सङ्ख्या तयैव सङ्ख्यया भाज्यते चेत् भागलब्धम् एकम् एव भवति । तदा एकः बालकः सन्देहं प्रकटयति यत् शून्यमपि काचन सङ्ख्या । 'शून्यं शून्येन गुणितं चेदपि सङ्कलनं व्यवकलनं च कृतं चेदपि उत्तरं शून्यमेव भवति न तु एकम् । शून्यसङ्ख्यायाः वैचित्र्यम् इदम् इति भाति' इति अवदत् । एतत् श्रुत्वा यद्यपि अन्ये छात्र…
…
continue reading
कदाचित् प्रतिदिनं पर्वतस्थं मन्दिरं प्रति गच्छान्त्या महिलया कश्चन मणिः प्राप्तः । आकर्षकम् उत्कृष्टं च तं मणिं स्वसमीपे स्थापितवती । अग्रे केनचित् बुभुक्षितेन पान्थेन भोजनम् अयाचत । भोजनस्वीकारेसमये तेन मणिः दृष्टः, मणिं याचितवान् । प्रतिवचनं किमपि उनुक्त्वा सा मणिः अयच्छत् । एतम् अमूल्यं मणिं सा महिला तृणाय अमन्यत । तस्याः त्यागशीलता नितरां श्रेष…
…
continue reading

1
कोल्ह्याला झाला पश्चात्ताप (The Fox Regrets) - Marathi stories for kids #animalstories #marathigoshti #forestanimals
3:04
3:04
बाद में चलाएं
बाद में चलाएं
सूचियाँ
पसंद
पसंद
3:04#marathigoshti #marathistories #kids #jungle #forest #animals #friends #monkey #fox #thefoxregrets #कोल्ह्यालाझालापश्चात्ताप Let's listen to the story of a fox, who wishes to change his cunning nature and wants to be friendly with other animals. Written by Anjali Tai Inamdar Narrated by Asawari Doshi. Story's Video : https://youtu.be/04…
…
continue reading
कस्यचित् मठस्य व्यवस्थापकः कञ्चित् युवकं चन्दनस्य उद्घर्षणं क्रियताम् इति आदिशत् । प्रतिवचनं किमपि अनुक्त्वा सः उद्घर्षणं कुर्वन् रामनामजपम् अकरोत् । किञ्चित् कालानन्तरम् अज्ञाततया अग्निसूक्तपठनम् आरब्धम् । तावता चन्दनलेपः सिद्धः आसीत् । वेदज्ञाः तद् लिप्तवन्तः, किन्तु तेषां देहे तापः अभवत् । व्यवस्थापकः युवकं क्षमां प्रार्थितवान्, युवकः वरुणसूक्तम…
…
continue reading

1
मैं स्त्री हूँ (She !) - Hindi poems #MainStreeHoon #hindipoetry
1:56
1:56
बाद में चलाएं
बाद में चलाएं
सूचियाँ
पसंद
पसंद
1:56#booksthatspeak #MainStreeHoon #IamAWoman #She #मैंस्त्रीहूँ #womanhood #female #reading #books #hindipoems #hindikavita #mother #wife #daughter Poetess has reflected her true feelings in this poem. Written by Smt. Mamta Paliwal Narrated by Asawari Doshi Instagram: https://www.instagram.com/booksthatspeak/ Story's Video: ht…
…
continue reading
कस्मिंश्चित् ग्रामे एकः विद्यालयः आसीत्, यत्र गणितविषयस्य अध्यापकः बहुकष्टं सूत्रं छात्रेभ्यः अयच्छत् । विद्यालयात् बहिः मङ्गलवाद्यध्वनिं श्रुत्वा अध्यापकः कञ्चित् छात्रं घटनां ज्ञातुम् प्रेषयति । छात्रः प्रत्यागत्य कथितवान् यत् महाराजः ग्रामं प्रति आगतः इति। अन्ये छात्राः महाराजं द्रष्टुम् इच्छन्तः अध्यापकात् अनुमतिं प्राप्तवन्तः । सर्वे छात्राः म…
…
continue reading

1
नीलू की ज़ुबैदा (Nilu and Zubeida) - Hindi stories for kids #birds #storyweaver #prathambooks
5:26
5:26
बाद में चलाएं
बाद में चलाएं
सूचियाँ
पसंद
पसंद
5:26#booksthatspeak #prathambooks #niluandzubeida #migratorybird #नीलू की ज़ुबैदा #mela #friendship #birds #books #kids #reading #library #storyweaver It’s the last day of the mela. Nilu and Zubeida had plans to feast on jalebis, imarti and popcorn. But Nilu is nowhere to be seen. Did she really leave Zubi without saying goodbye? Thanks to Storyweaver …
…
continue reading
समर्थरामदासस्य गुरुकुले अम्बादासः नाम कश्चन शिष्यः आसीत् यस्य अप्रतिमा गुरुभक्तिः आसीत् । अतः एव रामदासस्य विशेषप्रीतिः असीत् तस्मिन् । किन्तु अन्ये शिष्याः एतत् न सहन्ते स्म । कदाचित् रामदासः अम्बादासं बिल्ववृक्षस्य शाखां कर्तयितुम् अवदत् । अम्बादासः गुरोः आज्ञाम् अनुसृत्य, तद्वृक्षस्य शाखां कर्तयितुम् आरूढवान् । भाराधिक्यात् शाखा छिन्ना जाता । सः…
…
continue reading

1
भारत के राइस मॅन दादाजी खोब्रागडे (Rice Man- Dadaji Khobragade) - Hindi stories for kids #agriculture #storyweaver #prathambooks
7:48
7:48
बाद में चलाएं
बाद में चलाएं
सूचियाँ
पसंद
पसंद
7:48#booksthatspeak #prathambooks #Indiariceman #dadajikhobragade #दादाजी खोब्रागडे #farming #fields #crop #rice #agriculture #seeds #village #books #kids #reading #library #storyweaver When Dadaji Khobragade was a young boy, he heard Babasaheb Ambedkar give his call to action. The land became Dadaji’s school, teaching him patience, compassion and love…
…
continue reading
अमरावतीनगरे कस्मिंश्चित् आश्रमे बहवः शिष्याः अध्ययनं कुर्वन्ति स्म । एकः शिष्यः चौर्याभ्यासे लिप्तः आसीत् । अन्यैः शिष्यैः सः द्विवारं चौर्यसमये गृहीतः । तदा सर्वे तं बहिष्कर्तुं गुरुं प्रार्थितवन्तः । किन्तु गुरुः तस्य बहिष्करणं न अनुमोदितवान् । 'एषः आश्रमात् बहिष्कृतः चेत् को वा एतम् आहूय विद्यां बोधयेत् ?’ इति अवदत् । एतानि वचनानि श्रुत्वा चोरशि…
…
continue reading
कश्चन कृषिकः महादेवभक्तः आसीत् । तस्य ज्येष्ठा पुत्री कृषिकाय, कनिष्ठा पुत्री कुम्भकाराय च दत्ता तेन । सः यदा ज्येष्ठपुत्र्याः गृहम् अगच्छत्, तदा पुत्र्या वृष्टेः प्रार्थनां कर्तुम् उक्तम् । तदनन्तरं सः कनिष्ठपुत्र्याः गृहम् गतवान् । कनिष्ठा तु पितरं वृष्टिः न भवेत् इति प्रार्थनां कर्तुं प्रार्थयति । तयोः अपेक्षयोः परस्परविरोधे सति सः कृषिकः गुरोः …
…
continue reading
कस्यचित् राज्यस्य महाराजस्य त्रयः पुत्राः आसन् । तेषु कस्मै देयम् इति प्रश्ने मन्त्रिणा सूचितं यत् अपत्यानि परीक्षितव्यानि इति । अपरस्मिन् दिने पुत्रान् आहूय शतं रूप्यकाणि दत्त्वा सायङ्कालाभ्यन्तरे स्वप्रासादः पूरणीयः इति अवदत् राजा । प्रथमः पुत्रः, तैः रूप्यकैः इष्टानि वस्तूनि क्रीतवान् । द्वितीयः पुत्रः पितुः आज्ञा पालनीया एव इति धिया धूल्या प्रा…
…
continue reading
कश्चित् आजीविकाम् अन्विष्यन् ग्रामतः मुम्बापुरीम् आगत्य श्रमिकैः सम्मिल्य कस्याञ्चित् निर्माणशालायां कार्यं करोति स्म। स्वकीयधारणाय अपेक्षितं धनं स्वसमीपे संरक्ष्य शेषं ग्रामे निवसन्त्यै मात्रे प्रेषयति स्म । कदाचित् सः शतरूप्यकाणि मात्रे प्रेषयितुम् इच्छन् एकं संक्षिप्तं लखं विलिख्य रूप्यकैः सह पत्रम् एकस्मिन् पुटके निधाय गृहगमनाय लोकयानम् आरूढवान…
…
continue reading
गोस्वामी तुलसीदासः यदा जगन्नाथस्य दर्शनं कर्तुं गतवान् तदा तस्य हस्तपादविहीनां काष्ठमयीं मूर्तिं दृष्ट्वा निराशतां प्राप्तवान् । नीलाम्बुदश्यामरूपस्य देवस्य दर्शनम् इच्छन् भगवतः प्रार्थनायां निरतः जातः । दिनद्वयम् अन्नं जलं च विना तेन एवमेव विलपनं कृतम् । तावता कश्चित् बालकः जगन्नाथस्य प्रसादं तुलसीदासाय दत्त्वा - 'अहमेव रामः । जगन्नथरूपमपि ममैव' इ…
…
continue reading
कदाचित् पूणास्थेन केनचित् विद्यालयेन महादेवगोविन्दरानडेवर्यः मुख्यातिथित्वेन निमन्त्रितः आसीत् । जनसम्मर्दस्य निवारणाय कार्यक्रमे निमन्त्रणपत्रेण सह आगतवतामेव प्रवेशः इति निश्चितम् आसीत् । तस्याः व्यवस्थायाः निर्वहणाय नियुक्तः कश्चन स्वयंसेवकः रानडेवर्यम् अपि विना आमन्त्रणपत्रम् अन्तः प्रवेष्टुम् न अनुमतवान् । तावता कश्चन व्यवस्थापकः कुतश्चित् पत्र…
…
continue reading
प्रातः प्रथमं राजगृहं प्रविष्टवते भिक्षुकाय सुवर्णमुद्राः, तदनन्तरं आगतेभ्यः भिक्षुकेभ्यः रजतमुद्राः दीयन्ते स्म भोजमहाराजस्य शासनकाले । एकस्मिन् दिने अगवते भिक्षुकाय राज्ञा दत्ताभिः सुवर्णमुद्राभिः लघु भिक्षापात्रं पूर्णं न अभवत् । एतेन राज्ञा ज्ञातं यत् आगतः भिक्षुकः सामान्यः न, अपि च परीक्षार्थमेव आगतः इति । अतः तं पादस्पर्शपूर्वकं नमस्कृत्य तत्…
…
continue reading
'श्रमं विना निश्शुल्कं यत् प्राप्येत तत् न स्वीकरणीयम् । भगवान् हस्तपादं यत् दत्तवान् तस्य उपयोगेन जीवनं चिन्तनीयं, न तु निश्शुल्कं प्राप्यमाणस्य स्वीकरणे प्रवृत्तिः दर्शनीया' इति मातुः वचनानुसारं काचित् बालिका गुजरातप्रदेशे रविशङ्करमहाराजेन वितीर्यमाणं गुडं न स्वीकृतवती । बालिकायाः वचनम् आश्चर्येण शृण्वन् रविशङ्करः बालिकया सह गृहं गत्वा स्वाभिमानप…
…
continue reading
चीनादेशे शिष्योकिनामकस्य कस्यचित् युवकस्य स्वप्ने काचित् देवी आगत्य - ‘'हवाङ्गो' नद्याः तीरे कस्माच्चित् प्रभूतं सुवर्णं लप्स्यते' इति अवदत् । अपरदिने आदिनं प्रतीक्षायां कृतायामपि शिष्योकिना किमपि न प्राप्तम् । पुनः देव्या उक्ते सति सः गत्वा आदिनं प्रतीक्षां कृतवान् किन्तु किमपि न लब्धम् । यदा ततः निर्गन्तुम् उद्यतः तत्रैव विद्यमानः शाकविक्रेता तस्…
…
continue reading

1
ढोंगी सिंह (Imposter Lion) - Marathi stories for kids #animalstories #marathigoshti #forestanimals
3:37
3:37
बाद में चलाएं
बाद में चलाएं
सूचियाँ
पसंद
पसंद
3:37#marathigoshti #marathistories #kids #jungle #forest #animals #friends #lion #fox #imposterlion #ढोंगीसिंहEnjoy the cute story about an imposter lion from the jungle. Written by Anjali Tai InamdarNarrated by Asawari Doshi. Story's Video : https://youtu.be/xogkFO1TCjo To receive updates about Online and Offline storytelling events f…
…
continue reading
कदाचित् चरकाचार्यः शिष्यैः सह ग्रामप्रदेशे सञ्चरन् कस्यचित् कृषिक्षेत्रे एकम् अपूर्वं सस्यम् अपश्यत् । कश्चित् शिष्यः उत्साहेन पर्णकाण्डमूलानां सङ्ग्रहणाय यदा उद्यतः तदा चरकाचार्यः तं निवार्य सस्यादीनां सङ्ग्रहाय क्षेत्रस्वामिनः अनुज्ञा प्राप्तव्या इति अवदत् । लोकोपकराय सस्यसङ्ग्रहणाय कस्यापि अनुज्ञा प्राप्तव्या नास्ति इति राजाज्ञा अस्ति खलु इति शि…
…
continue reading
कदाचित् समुद्रे झञ्झावातप्रहारं प्राप्तायाः महानौकायाः जनान् रक्षितुम् कश्चित् युवकः मातरम् अनुज्ञा याचते । षड्भ्यः वर्षेभ्यः पूर्वं समुद्रप्रयाणाय निर्गतः तस्य पतिः न प्रत्यागतः इति कारणतः पुत्रं कथं प्रेषयामि इति चिन्तयति माता । किन्तु सः कथञ्चित् मातरं समाधाय अनुज्ञां प्राप्य च चातुर्येण नौकां चालयन् महानौकासमीपं गत्वा तत्रत्यान् सर्वान् तीरं प्…
…
continue reading
कस्मिंन्श्चित् प्रासादे काचित् सेविका राज्ञः शय्यागृहस्य स्वच्छतासमये राज्ञः मृदुलां स्थूलां शय्यां दृष्ट्वा शयनसुखानुभवेच्छया शय्याम् आरूढवती । महान्तं हितानुभवे प्राप्ते अचिरात् एव तया निद्रा प्राप्ता । अल्पे एव काले राजा राज्ञी च तत्र आगतौ । शयानां सेविकां दृष्ट्वा राज्ञः कोपः नितरां प्रवृद्धः । राजा कशाम् आनाय्य प्राहारम् आरब्धवान् । सेविका हसि…
…
continue reading
साधारणतया ज्येष्ठैः चिन्त्यते यत् अपूर्वा सिद्धि केवलं तरुणैः एव प्राप्तुं शक्या, वयोज्येष्ठाः किं वा कुर्युः इति । तरुणाः चिन्तयन्ति यत् ज्येष्ठानां जीवनानुभवः विवेचनशक्तिः च अपारा । अतः तैः एव विशिष्टा सिद्धिः सम्पादयितुं शक्या इति । कथायाम् अस्यां कश्चन प्रवचनकारः वदति यत् - ‘वस्तुतः दैहिकवयसः, सिद्धेः च न विशेषसम्बन्धः । केचन तारुण्ये एव अनासक्…
…
continue reading

1
सुर्की और तिर्की (Surki and Tirki) - Hindi stories for kids #friends #storyweaver #prathambooks
6:54
6:54
बाद में चलाएं
बाद में चलाएं
सूचियाँ
पसंद
पसंद
6:54#booksthatspeak #prathambooks #surkiandtirki #सुर्की और तिर्की #friends #fun #friendship #school #village #books #kids #reading #library #storyweaver Surki and Tirki are the best of friends. But when a new girl joins school, will it change their friendship? Thanks to Storyweaver for the story. Original story सुर्की आणि तिर्की by Pratham Books Writt…
…
continue reading
कुरुक्षेत्रयुद्धानन्तरं द्वारकां प्रति प्रस्थितेन श्रीकृष्णेन मार्गे महर्षिः उत्तङ्कः मिलितः । वादविवादयोः अनन्तरं मुनिः भगवतः यथार्थं स्वरूपं ज्ञात्वा विश्वरूपं दर्शयितुं प्रार्थयते । विश्वरूपं दृष्टवान् हृष्टः च मुनिः कृष्णं स्तोत्रैः तोषयति । कृष्णः 'वरं याच' इति यदा वदति तदा मुनिः 'अस्यां मरुभूमौ यदा अहम् अपेक्षां कुर्यां तदा जलं प्रत्यक्षीभवतु…
…
continue reading
सद्योविवाहितः युवकः पत्न्या सह यदा समुद्रयात्रां कुर्वन्नासीत् तदा हठात् झञ्झावातः समुत्पन्नः । सर्वे प्रयाणिकाः भीतवन्तः देवं रक्षणार्थं प्रार्थितवन्तः च । किन्तु सः युवकः निश्चिन्ततया उपविष्टः आसीत् । तं दृष्ट्वा पत्नी 'कथं निश्चिन्ततया तिष्ठति?’ इति पृच्छति । झटिति सः उत्थाय कोषात् खड्गम् आकृष्य पत्न्याः शिरसः उपरि गृहीत्वा पृच्छति भवती भीता वा …
…
continue reading
Welcome to Cricket Fever! 🎙️🏏 In this special IPL 2025 episode, we dive into the madness of the 18th season—Virat Kohli’s iconic jersey number 18 adding extra magic! From thrilling matches to fan rivalries, this episode covers every emotion—team slogans, star performances, and unforgettable moments like Ishan Kishan’s explosive century and Maxwell’…
…
continue reading

1
2 Peter 1:10-15 Believers, make your calling and election sure.
54:43
54:43
बाद में चलाएं
बाद में चलाएं
सूचियाँ
पसंद
पसंद
54:43विश्वासियो, अपनी बुलाहट और चुनाव को निश्चित करो। 2 पतरस 1:10-15 Believers, make your calling and election sure. 2 Peter 1:10-15 1. बुलाहट के लिए। 2. चुनाव को पक्का करने के लिए।
…
continue reading
सर्वविधानि आनुकूल्यानि भोगसाधनानि च सन्ति चेदपि कस्यचित् धनिकस्य जीवने सन्तोषस्य अभावः आसीत् । कदाचित् स्वनगरं प्रति आगतवते संन्यासिने स्वस्य दुःखं निवेदयति । तदा संन्यासी दर्शयति यत् केवलं धनसङ्ग्रहणमात्रेण सन्तोषः न प्राप्यते । धनस्य वितरणं करणीयम् । दीनानां सेवा करणीया । परोपकारः चिन्तनीयः । तस्मात् अपारः सन्तोषः प्राप्स्यते इति । तस्मात् दिनात्…
…
continue reading
कश्चन युवकः पर्वते स्थितं संन्यासिनं द्रष्टुं पर्वतारोहणं कर्तुमारब्धवान् । यदा सूर्यास्तः जातः अन्धकारकारणेन अग्रे गन्तुं बिभ्यन् तत्रैव स्थितवान् । हस्तेन दीपं गृहीत्वा उपरि गच्छन्तं कञ्चन वृद्धम् अनुसृत्य उपरि आगत्य पृच्छति 'लघुदीपं स्वीकृत्य अन्धकारे कथं गच्छति?’ इति । तदा सः वृद्धः वदति -’अग्रे गमनाय हस्ते दीपः, पादयोः प्रकाशः भवति चेत् अन्यत्…
…
continue reading
पूर्वम् अनुशिर्वः नाम्नः पर्शियादेशस्य राज्ञः आस्थानवैद्यः 'बुर्जोयः' भारतपर्वतप्रदेशात् 'सञ्जीविनी' नामकम् ओषधिसस्यम् आनेतुं प्रस्थितवान् । भारते पर्वतप्रदेशेषु सर्वत्र तेन अन्विष्टेSपि कुत्रापि तत् सस्यं न लब्धम् इति कारणतः यदा सः प्रतिगन्तुम् उद्यतः तावता कश्चन पण्डितः तेन मिलितः । पण्डितः उक्तवान् - ‘सञ्जीविनिसस्यं पर्वते प्राप्येत इत्येतत् किञ…
…
continue reading
कदाचित् केचन दुष्टाः एकतन्त्रीं वादयन्तं कृष्णस्य परमभक्तं पाषाणैः प्रहरन्तः आसन् । प्रहारजन्यां वेदनाम् असहमानः सः भक्तः कृष्णस्य रक्षणं प्रार्थितवान् । भक्तस्य आर्तरवं सोढुम् अशक्नुवन् कृष्णः भोजनस्य मध्ये एव उत्थाय भक्तस्य रक्षणाय प्रस्थितवान् । किन्तु यावत् तत्समीपं गतवान् तावता सः भक्तः पाषाणान् स्वीकृत्य तान् दुष्टान् प्रहर्तुम् उद्यतः । सः स…
…
continue reading
कञ्चित् ग्रामम् आगतवते भगवते बुद्धाय तत्रत्याः जनाः सर्वविधां व्यवस्थां कल्पितवन्तः । तत्र कश्चित् जयः नाम बालः सर्वं महता कुतूहलेन अपश्यत् । बुद्धस्य मदहासपूर्णं मुखं बालस्य मनः अहरत् । बुद्धस्य उपदेशः निरन्तरं प्रवृतः । प्रस्थानोद्यताय बुद्धाय जनाः किमपि उपायनं यथाशक्ति समर्पयन्तः आसन् । सः बालः किमपि दातुम् अशक्नुवन् अञ्जलिमितां मृत्तिकां गृहीत्…
…
continue reading
कयाचित् महिलया स्वप्ने आपणिकत्वेन स्थितः भगवान् दृष्टः । कीदृशानां वस्तूनां विक्रयणं भवति इति महिलया पृष्टे भगवान् वदति यत् सर्वमपि लभ्यते बीजरूपेण । तत् उप्त्वा पोषणं कृतं चेत् गच्छता कालेन फलानि प्राप्यन्ते इति । स्वप्नतः जागरिता महिला चिन्तयति - ‘स्वप्ने भगवान् येषां बीजानां विषये अवदत् तानि बीजानि जीवने मया अन्यैः च प्राप्तुं शक्यनि एव । एतत् त…
…
continue reading
कदाचित् मुक्तिप्राप्तीच्छवे ज्येष्ठाय कश्चन गुरुः - 'आशाव्यामोहादयः यावत् अस्मदन्तः स्युः तावत् प्रापञ्चिकबन्धनं स्यात् एव । अतः अन्तर्मुखतां प्राप्य अशादित्यागाय निरन्तरं श्रमः करणीयः । अशादिबन्धमोक्षतः जीवनं बाह्यसम्पर्कहीनं भविष्यति । एतदेव मोक्षं प्रातुं प्रथमं सोपानम् । आशाबाहुल्यं क्रमशः न्यूनीकृतं चेत् क्षणिकलाभचिन्ता अपगच्छेत् । तदा जीवने व…
…
continue reading

1
2 Peter 1:5-9 Believers, You Have Been Cleansed Of Your Sins, Therefore Grow In Divine Nature.
39:47
39:47
बाद में चलाएं
बाद में चलाएं
सूचियाँ
पसंद
पसंद
39:47Believers, You Have Been Cleansed Of Your Sins, Therefore Grow In Divine Nature. 2 Peter 1:5-9 विश्वासियो, तुम्हें पापों से शुद्ध किया गया है, इसलिए ईश्वरीय स्वभाव में बढ़ते जाओ। 2 Peter 1:5-9
…
continue reading
वयं सर्वे ईश्वरचन्द्रविद्यासागरं जानीमः एव । बाल्ये दरिद्रतायाः कारणेन सः शालां गन्तुम् अशक्नुवन् अन्येभ्यः बालेभ्यः अक्षराणि विज्ञाय अक्षराभ्यासं कृत्वा उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् । पिता उपवासादिकम् आचरन् पुत्रं विद्यालयं प्रति प्रेषितवान् । ग्रामविद्यालयस्य अध्ययनानन्तरं सः नगरीयविद्यालये सर्वेषां साहाय्येन विद्यार्…
…
continue reading
कश्चन गुरुः यानि कार्याणि पूर्वं करोति स्म तान्येव कार्याणि ज्ञानोदयप्राप्तेः अनन्तरमपपि करोति स्म । एतत् दृष्ट्वा कश्चन तरुणः पृच्छति - ‘भवतः ज्ञानोदयः अभवत् इत्येतत् कथं सत्यम्?’ इति । तदा गुरुः उपदिशति - ‘ज्ञानोदयात् पूर्वं कर्तव्यबुद्ध्या कार्यं क्रियते स्म । इदानीं तु आत्मतृप्त्यर्थं कार्यं करोमि । आत्मतृप्त्यै यत्र कार्यं क्रियते तत्र महान् आ…
…
continue reading

1
चिक-चिक लड़की (Chik-Chik Girls) - Hindi Stories for Kids #family #storyweaver
7:24
7:24
बाद में चलाएं
बाद में चलाएं
सूचियाँ
पसंद
पसंद
7:24#booksthatspeak #prathambooks #chikchikgirl #चिक-चिक लड़की #family #fun #books #kids #reading #library #storyweaver Mona loves to complain. Sometimes about the tasty khichdi her Amma cooks and sometimes about Dada’s long legs. Meet the chik-chik girl and her family. Thanks to Storyweaver for the story. Original story Chik-chik Girl by Pratham Books …
…
continue reading
कदाचित् राज्ञा सयाजिरावेण विदेशयात्रासमये स्वस्य आप्तसहायकत्वेन परिशुद्धः न्यायाधीशः शिन्देवर्यः नीतः । राजा पेरिस्नगरे सुवर्णापणे बहूनि आभरणानि क्रीतवान् इति कारणतः तस्य आपणस्य प्रतिनिधिः आगत्य शिन्देवर्याय उपायनं दातुं प्रयतते, किन्तु शिन्देवर्यः तन्निराकरोति । तर्हि भवतः परिशुद्धं व्यवहारं महाराजं वदामि इति यदा वदति प्रतिनिधिः, तदपि निराकरोति शि…
…
continue reading
कश्चन तरुणः विद्याभ्यासं समाप्य आत्मानं महाज्ञानिनम् मत्वा यत्र यत्र गच्छति सर्वत्रापि गर्वेण पृच्छति 'मत्समः विद्वान् भवता कोऽपि किं दृष्टः?’ इति । तत् ज्ञात्वा बुद्धः पण्डितवेषं धृत्वा युवकस्य समीपम् आगतवान् । सम्भाषणावसरे बुद्धेन उक्तं -’विद्वान् वादं करोति, ज्ञानी आत्मनः शासनं करोति।' तत् कथनं तरुणे परिणामम् अजनयत् । ज्ञानी कथं आत्मशासनं करोति …
…
continue reading
कदाचित् कश्चन युवकः साक्रेटीसम् उपसर्प्य यशस्वितायाः रहस्यं पृच्छति । अनन्तरदिने साक्रेटीस् दर्शयति यत् - 'यशस्विता परिश्रमम् अपेक्षते, सङ्घर्षप्रवृत्तिम् अपेक्षते । श्रद्धा, प्रयत्नः, परिश्रमः, सङ्घर्षप्रवृत्तिः इत्येते एव यशस्विताप्राप्तेः उपायाः । एतेषु यदि एकः अंशः न स्यात् तर्हि यशस्विता न प्राप्येत' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष…
…
continue reading

1
आलेपाक (Aalepak for Tatya) - Marathi stories for kids #aalepak #prathambooks #storyweaver
3:41
3:41
बाद में चलाएं
बाद में चलाएं
सूचियाँ
पसंद
पसंद
3:41#booksthatspeak #prathambooks #aalepak #आलेपाक #gingersugar #family #travel #packing #shopping #books #kids #reading #library #storyweaver Chingi loves it when Shakil Tatya visits. This time around, they share a meal and shop at the local market, where Chingi finds a little gift for her uncle. Thanks to Storyweaver for the story. Written by Wasimba…
…
continue reading
अलेक्साण्डरः गुरुं नमस्कृत्य 'भारतं जेतुं कृपया आशिषा अनुग्रहीतव्यः अहम्' इति यदा अवदत् तदा गुरुः अरिष्टाटलः क्षणकालं मुखं निर्निमेषं दृष्ट्वा वदति यत् 'भारतं जेतुं सर्वथा न शक्यम् । वस्तुतः भारतत्वं भवति तत्रात्यायाम् आध्यात्मिकतायाम् । सा च तत्रत्यान् निःस्पृहान् संन्यासिनः अवलम्बते । अजय्याः ते । भारतस्थान् देशान् जयन् एव भारतीयं वैशिष्ट्यम् अवग…
…
continue reading
कदाचित् कस्यचित् भिक्षोः मनसि आगतानां सन्देहानाम् उत्तरम् अदत्त्वा बुद्धः केवलं मन्दाहासं प्रकटयति । तदा भिक्षुः वदति यत् अत्रापि उत्तरं न लभ्यते, लौकिकजीवनं प्रत्येव गमिष्यामि अहम् इति । तदा बुद्धः - 'जीवस्य सत्ता वादं न अवलम्बते । भवन्मनसि आगतानां प्रश्नानामुत्तरं गच्छता कालेन गुरुमुखात् ग्रन्थाध्ययनात् वा प्राप्येत । तर्कमार्गः अन्यः, निर्वाणमार…
…
continue reading

1
2 Peter 1:1-4 Believers, God Has Delivered Us From The Corruption of This World.
55:45
55:45
बाद में चलाएं
बाद में चलाएं
सूचियाँ
पसंद
पसंद
55:45विश्वासियो, परमेश्वर ने हमें इस संसार की भ्रष्टता से छुड़ाया है। 2 पतरस 1:1-4 Believers, God Has Delivered Us From The Corruption Of This World. 2 Peter 1:1-4 1. हमारे पास प्रेरिताई विश्वास है। 2. हमारे पास परमेश्वर की ईश्वरीय सामर्थ्य है। 3. हमारे पास उसकी अद्भुत प्रतिज्ञाएं हैं।
…
continue reading